Tantrasārakramasaṃprokṣaṇavidhāna

Metadata

Bundle No.

T1085

Subject

Vaiṣṇava, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002145

License

Type

Manuscript

Manuscript No.

T1085s

Title Alternate Script

तन्त्रसारक्रमसंप्रोक्षणविधान

Author of Text

Śrīnivāsa

Author of Text Alternate Script

श्रीनिवास

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

19

Folio Range of Text

204 - 222

Lines per Side

20

Folios in Bundle

223+2=225

Width

21 cm

Length

33 cm

Bundle No.

T1085

Miscellaneous Notes

For general information, see notes on T 1085a

Manuscript Beginning

Page - 204, l - 1; śrīvedavyāsāya namaḥ ॥ hariḥ om ॥ tantrasārakramasaṃprokṣaṇavi- dhāna ॥ cakrābjamaṇḍalapadmaṃ likhitvā padmāparaṣa..........parito vṛttatrayaṃ kesarāṇi ca likhet । tadbahiḥ nārāyaṇaḥ । mīnarāśeḥ dvaumīnau lekhyau । meṣavṛṣabhayostatsadṛśau । mithunaraśeḥ śrīpuruṣau puruṣahaste gadā । śrīhaste vīṇā । karkāṭakasiṃhayoḥ tatsadṛśau । kanyārāśeḥ nāve sthitā yekahaste sasyam ।

Manuscript Ending

Page - 221, l - 16; purastātparataścaiva saptarātraṃ nirantaram । suvarṇavastrartnādye rāgatābhyāgatanapi । pūjayecchaktito bhaktyā prīyatāṃ bhagavāniti । dyuktaprakāreṇāvatṛ- thāṃtaṃ kṛtvā śrīviṣṇurme prīyatāmiti bhagaśvamarpayedityaśeṣamitim- ṅgalam ॥ śrī ॥ śrīviṭṭhalāryaputreṇa śrīmatīrthāryasevinā । śrīnivāsena saṃproktaṃ vidhānamidamadbhutam ॥ śrīkṛṣṇārpaṇamastu ॥

Catalog Entry Status

Complete

Key

transcripts_002145

Reuse

License

Cite as

Tantrasārakramasaṃprokṣaṇavidhāna, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374730