Prāṇāgnihotra
Manuscript No.
T1085c
Title Alternate Script
प्राणाग्निहोत्र
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
36 - 39
Lines per Side
20
Folios in Bundle
223+2=225
Width
21 cm
Length
33 cm
Bundle No.
T1085
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1085a
Manuscript Beginning
Page - 36, l - 1; śrīrastu ॥ hariḥ om ॥ śrīgurubhyo namaḥ ॥ hariḥ om ॥ vinayenopasaṃgamya brahmāṇaṃ nārado'bravīt । prāṇāgnihotra. vidhivadvada lokapitāmaha ॥ brahmovāca - prāṇāgnihotraṃ vakṣyāmi sarvayajñeṣu durlabham । yad jñātvā mucyate janturjanmamṛtyujarādibhiḥ ॥ parijñānena mucyante narāḥ pātakakilviṣaiḥ ।
Manuscript Ending
Page - 39, l - 11; amṛtāpidhānamasī svāhā। raurave'puṇyanilaye padmārbudanivāsināma . nāmudakaṃ dattamakṣayamupatiṣṭhatu । pañcabhiḥ pañcakoṭyastu anantaṃ pitṛdā bhavet । dātuścaiva tu yatpuṇyaṃ bhoktuścaiva tu yatphalam । tatphalaṃ samamāpnoti ubhau tau svargagāminau । iti śrībrahmaprokte nāradavākye prāṇāgnihotraṃ saṃpūrṇam । śrīkṛṣṇārpaṇamastu । śrīṃ ॥ śrīrastu śrī॥ śrī॥ śrīm॥
Catalog Entry Status
Complete
Key
transcripts_002129
Reuse
License
Cite as
Prāṇāgnihotra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374714