Prāṇāgnihotra

Metadata

Bundle No.

T1085

Subject

Dharmaśāstra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002129

License

Type

Manuscript

Manuscript No.

T1085c

Title Alternate Script

प्राणाग्निहोत्र

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

36 - 39

Lines per Side

20

Folios in Bundle

223+2=225

Width

21 cm

Length

33 cm

Bundle No.

T1085

Miscellaneous Notes

For general information, see notes on T 1085a

Manuscript Beginning

Page - 36, l - 1; śrīrastu ॥ hariḥ om ॥ śrīgurubhyo namaḥ ॥ hariḥ om ॥ vinayenopasaṃgamya brahmāṇaṃ nārado'bravīt । prāṇāgnihotra. vidhivadvada lokapitāmaha ॥ brahmovāca - prāṇāgnihotraṃ vakṣyāmi sarvayajñeṣu durlabham । yad jñātvā mucyate janturjanmamṛtyujarādibhiḥ ॥ parijñānena mucyante narāḥ pātakakilviṣaiḥ ।

Manuscript Ending

Page - 39, l - 11; amṛtāpidhānamasī svāhā। raurave'puṇyanilaye padmārbudanivāsināma . nāmudakaṃ dattamakṣayamupatiṣṭhatu । pañcabhiḥ pañcakoṭyastu anantaṃ pitṛdā bhavet । dātuścaiva tu yatpuṇyaṃ bhoktuścaiva tu yatphalam । tatphalaṃ samamāpnoti ubhau tau svargagāminau । iti śrībrahmaprokte nāradavākye prāṇāgnihotraṃ saṃpūrṇam । śrīkṛṣṇārpaṇamastu । śrīṃ ॥ śrīrastu śrī॥ śrī॥ śrīm॥

Catalog Entry Status

Complete

Key

transcripts_002129

Reuse

License

Cite as

Prāṇāgnihotra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374714