Manyusūktapuraścaraṇa

Metadata

Bundle No.

T1085

Subject

Vaiṣṇava, Madhva

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002142

License

Type

Manuscript

Manuscript No.

T1085p

Title Alternate Script

मन्युसूक्तपुरश्चरण

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

10

Folio Range of Text

177 - 186

Lines per Side

20

Folios in Bundle

223+2=225

Width

21 cm

Length

33 cm

Bundle No.

T1085

Miscellaneous Notes

For general information, see notes on T 1085a

Manuscript Beginning

Page - 177, l - 1; śrīgurubhyo namaḥ॥ hariḥ om ॥ śubham astu manyusūktapuraścaraṇaprakāraḥ (in margin) . yevaṃ guṇaviśeṣaṇa viśiṣṭhāyāṃ śubhatithau śrīlakṣmīnṛsiṃhapreraṇayā śrīlakṣmīnṛsiṃhaprītyarthaṃ mama sarvābhīṣṭasiddhyarthaṃ śatrūccāṭanārthaṃ ca manyusūktapuraścaraṇamahaṃ kariṣye । atha gurunamaskāraḥ । atha tatvanyāsamātṛkānyāsapuraḥsara- ṃ aṣṭākṣaramantranṛsiṃhamantrādīn japitvā 'yaste manyo sahasā sahaśrītā' ॥

Manuscript Ending

Page - 186, l - 17; devadevo yataḥ śuddho vāyudevo jagadguruḥ । haripriyastato grāhyamannaṃ vāyūditaṃ budhaiḥ ॥ iti nāradīye । paraśuklatrayasyāsya devatvaṃ nāmṛtāndhasaḥ । tanniveditamannādyaṃ bhuñjīyānmukhyato budhaḥ ॥ iti ॥

Catalog Entry Status

Complete

Key

transcripts_002142

Reuse

License

Cite as

Manyusūktapuraścaraṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374727