Vāyustutipuraścaraṇa

Metadata

Bundle No.

T1085

Subject

Vaiṣṇava, Madhva

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002141

License

Type

Manuscript

Manuscript No.

T1085o

Title Alternate Script

वायुस्तुतिपुरश्चरण

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folio Range of Text

163 - 176

Lines per Side

20

Folios in Bundle

223+2=225

Width

21 cm

Length

33 cm

Bundle No.

T1085

Miscellaneous Notes

For general information, see notes on T 1085a

Manuscript Beginning

Page - 163, l - 1; śubham astu vāyustutipuna[ra]ścaraṇa (in margin) śrīgurubhyo namaḥ hariḥ om ॥ yatpādābjaprasādena vinā brahmādyo'khilāḥ । na kiṃcidapi jānanti taṃ vande hayaśīrṣakam ॥ natvā nṛsiṃhaṃ kamalāṃ brahmvāyusarasvatīm । śeṣādyakhiladevāṃśca pūrṇaprajñajagadgurum ॥ vakṣye lokahitārthāya mantrasādhanamuttamam । dharmārthakāmamokṣārthaṃ kāraṇaṃ bhavatāraṇam ॥

Manuscript Ending

Page - 176, l -16; pāntvasmānmanyusūktaṃ ca balighānṛṣabhaṃ meti mantrataḥ। ādāvante paṭhennityaṃ tvaṃ naḥ paśceti ṛgdvayam । tvaṃ naḥ paścādadharāduttarātparanipā hi viśvatāḥ । āre asmatkṛṇa hi daivyaṃ bhayamāraharati devīḥ । ādyādyā sva svya indra trāsva pare ca naḥ । viśvāca nocanatrūn saptatetuha divā naktaṃ ca rakṣatha । śrīkṛṣṇārpaṇamastu । śrīmadhveśārpaṇamastu ॥ śrī । śrī śrī । śrī । śrī । śrī । śrī ।

Catalog Entry Status

Complete

Key

transcripts_002141

Reuse

License

Cite as

Vāyustutipuraścaraṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374726