Yantroddhārakrama - Tāmaparṇīśrīnivāsatīrthīya
Manuscript No.
T1085h
Title Alternate Script
यन्त्रोद्धारक्रम - तामपर्णीश्रीनिवासतीर्थीय
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
5
Folio Range of Text
92 - 96
Lines per Side
20
Folios in Bundle
223+2=225
Width
21 cm
Length
33 cm
Bundle No.
T1085
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 1085a
Manuscript Beginning
Page - 92, l - 1; yantralakṣaṇa tāmaparṇī śrīnivāsatīrthīya । śrīgurubhyo namaḥ ॥ hariḥ om ॥ yantroddhāraḥ ॥ atha yantraṃ likhitvā tatra bhagavatpūjāyāstaddhāraṇa- arthasya caihikāmuṣmikapuruṣārtha- hetutvāttaduddhārakramamāha bījāntariti । klīṃ yāmityādibījākṣaramantārbindvan- taryasya tadbījāntaḥ । tacca tatsādhyaṃ mama śrīnivāsākhya sarvābhīṣṭasiddhirastvityāditattadā- bhimataprayojanābhidhāyakaṃ vākyaṃ bījāntassādhyaṃ tadeva madhye vakṣyamāṇarītyā mantrayuktadalarītyā madhye yasya mantrasya tadbījāntaḥ sādhyamadhyam ।
Manuscript Ending
Page - 95, l - 19; yantraṃ likhitvā pratiṣṭāpya kiṃkartavyamityata āha japtamiti। turavadhāreṇa। tattanmantreṇa yantragāyatryā mantragāyatryā ca japtameva dhāryaṃ ca । tatra hariṃ pūjayedvetyanvayaḥ । haripūjā ca svarṇapatrikādau likhite yantre vā bhuvi maṇḍale vikhilya tatra cetyarthaḥ । iti yantoddhārakramaḥ ॥ śrīkṛṣṇārpaṇamastu ॥ śrī ॥
Catalog Entry Status
Complete
Key
transcripts_002134
Reuse
License
Cite as
Yantroddhārakrama - Tāmaparṇīśrīnivāsatīrthīya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374719