Yantroddhārakrama - Tāmaparṇīśrīnivāsatīrthīya

Metadata

Bundle No.

T1085

Subject

Yantra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002134

License

Type

Manuscript

Manuscript No.

T1085h

Title Alternate Script

यन्त्रोद्धारक्रम - तामपर्णीश्रीनिवासतीर्थीय

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

5

Folio Range of Text

92 - 96

Lines per Side

20

Folios in Bundle

223+2=225

Width

21 cm

Length

33 cm

Bundle No.

T1085

Miscellaneous Notes

For general information, see notes on T 1085a

Manuscript Beginning

Page - 92, l - 1; yantralakṣaṇa tāmaparṇī śrīnivāsatīrthīya । śrīgurubhyo namaḥ ॥ hariḥ om ॥ yantroddhāraḥ ॥ atha yantraṃ likhitvā tatra bhagavatpūjāyāstaddhāraṇa- arthasya caihikāmuṣmikapuruṣārtha- hetutvāttaduddhārakramamāha bījāntariti । klīṃ yāmityādibījākṣaramantārbindvan- taryasya tadbījāntaḥ । tacca tatsādhyaṃ mama śrīnivāsākhya sarvābhīṣṭasiddhirastvityāditattadā- bhimataprayojanābhidhāyakaṃ vākyaṃ bījāntassādhyaṃ tadeva madhye vakṣyamāṇarītyā mantrayuktadalarītyā madhye yasya mantrasya tadbījāntaḥ sādhyamadhyam ।

Manuscript Ending

Page - 95, l - 19; yantraṃ likhitvā pratiṣṭāpya kiṃkartavyamityata āha japtamiti। turavadhāreṇa। tattanmantreṇa yantragāyatryā mantragāyatryā ca japtameva dhāryaṃ ca । tatra hariṃ pūjayedvetyanvayaḥ । haripūjā ca svarṇapatrikādau likhite yantre vā bhuvi maṇḍale vikhilya tatra cetyarthaḥ । iti yantoddhārakramaḥ ॥ śrīkṛṣṇārpaṇamastu ॥ śrī ॥

Catalog Entry Status

Complete

Key

transcripts_002134

Reuse

License

Cite as

Yantroddhārakrama - Tāmaparṇīśrīnivāsatīrthīya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374719