Svapnādhyāya

Metadata

Bundle No.

T1085

Subject

Vaiṣṇava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002131

License

Type

Manuscript

Manuscript No.

T1085e

Title Alternate Script

स्वप्नाध्याय

Author of Text

Vṛhaspati

Author of Text Alternate Script

वृहस्पति

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

49 - 52

Lines per Side

20

Folios in Bundle

223+2=225

Width

21 cm

Length

33 cm

Bundle No.

T1085

Miscellaneous Notes

For general information, see notes on T 1085a

Manuscript Beginning

Page - 49, l - 1; svapnādhyāyaḥ ॥ śrīgurubhyo namaḥ ॥ hariḥ om ॥ spnādhyāyaṃ pravakṣyāmi yathoktaṃ gurubhāṣitaṃ । phalaṃ vijñāyate yena nityamevaṃ śubhāśubham ॥ 1 ॥ svapnastu prathame yāme saṃvatsaravipākataḥ । dvitīye cāṣṭabhirmāsaistribhirmāsaistriy- āmake ॥

Manuscript Ending

Page - 52. l - 15; āsane śayane yā[pā]ne śarīre vāhanagrahe । jvalamāne vibudhyeta tasya śrīḥ sarvatomukhī ॥ bṛhaspatimataṃ puṇyaṃ prātarutthāya yaḥ pathet । dusvapno na bhavettsya susvapnamapi jāyate ॥ omiti śrībṛhaspatikṛtasvapnādhyāyaḥ samāptaḥ ॥ śrīkṛṣṇārpaṇamasut ॥

Catalog Entry Status

Complete

Key

transcripts_002131

Reuse

License

Cite as

Svapnādhyāya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374716