Ṣaṇṇavatiśrāddha

Metadata

Bundle No.

T1085

Subject

Dharmaśāstra, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002128

License

Type

Manuscript

Manuscript No.

T1085b

Title Alternate Script

षण्णवतिश्राद्ध

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

11

Folio Range of Text

25 - 35

Lines per Side

20

Folios in Bundle

223+2=225

Width

21 cm

Length

33 cm

Bundle No.

T1085

Miscellaneous Notes

For general information, see notes on T 1085a

Manuscript Beginning

Page - 25, l - 1; śrīgurubhyo namaḥ ॥ hariḥ om ॥ ṣaṇṇavatiśrāddhāni nirṇīyante । tāni tvamāvāsyā manvādiyugādisaṃkrāntivaidhṛti- vyatipātamahālayāṣṭakānvaṣṭak- āpūrvedyuḥ śrāddhāni saṃbhūya ṣaṇṇavatisaṃkhyākāni । tathā ca nirṇayasindhau :- amāmanuyugakrānta dhṛtipātamahālayāḥ । aṣṭakānvaṣṭakāścaiva ṣaṇṇavatyaḥ prakīrtitāḥ ॥ iti ।

Manuscript Ending

Page - 35, l - 3; mātsaryayukto mārjālaḥ makṣiko lubdhakaḥ smṛtaḥ । parānnabhoktā śunakaḥ kukkuṭo vyarthabhāṣaṇaḥ । apakṣaḥ sūkaraḥ proktaḥ bahubhakṣī gaja smṛtaḥ । ḍambhācārī bakaḥ proktaḥ khalayajño dvijaḥ kharaḥ । ātithyahīto balibhuk gṛddhaḥ śucivivarjitaḥ ।

Catalog Entry Status

Complete

Key

transcripts_002128

Reuse

License

Cite as

Ṣaṇṇavatiśrāddha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/374713