Vāstupūjā

Metadata

Bundle No.

RE10719

Type

Manuscrit

Language

Sanskrit
Tamil

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_001409

Manuscript No.

RE10719a

Title Alternate Script

वास्तुपूजा

Language

Script

Type

Manuscript

Material

Condition

Good but edges-broken

Folios in Text

13

Folio Range of Text

1a - 13b

Lines per Side

5 - 7

Folios in Bundle

355

Width

3 cm

Length

43.5 cm

Bundle No.

RE10719

Other Texts in Bundle

Previous Place

Anniyur, South Arcot District

Miscellaneous Notes

Fols. 1a-8a contain a brief account of dhvajadaṇḍalakṣaṇa, table of contents of the Ms. names of vighneśvaravidyeśvara-s, etc., pañcasūtra and yonikuṇḍalakṣaṇa; Above said text is similar to no. 76. 7. and IFI.T. 675 pp. 33-36. 13b contains the method of drawing gaurīmaṇḍala

Manuscript Beginning

vāstupadādi nirīkṣaṇādibhirviśodhya। tatra padamadhye navapadeṣu oṃ hāṃ vāstvadhipatibrahmāsanāya namaḥ। idamāsanaṃ। oṃ hāṃ kriyāśaktyāsane(āya) brahmaṇe namaḥ। oṃ hāṃ jñānaśaktyāsanamūrtaye brahmaṇe namaḥ। oṃ hāṃ icchāśaktivāstvadhipatibrahmaṇe namaḥ। dhyānam। haṃsasthaṃ tundilaṃ gauraṃ saśamaśrucaturānanam। dadhānandakṣiṇe vāme daṇḍākṣarakkamaṇḍalū। iti dhyātvā।

Manuscript Ending

vāstupūjāhīnañcet rājarāṣṭraṃ vinaśyati। dīkṣāyāḥ karmavaikalyaṃ vāstupūjā na cet tadā॥ bhavettasmāt prayatnena vāstupūjāṃ samācaret। śāradātilake। tato vakṣyāmi dīkṣāṅgaṃ vāstuyāgantu sampade। kṛto(e) yena samantrajño dīkṣāyāḥ phalamaśnute। vāstupuruṣadhyānam। caturbhujāyutāśeṣakhaḍgakheṭakadhāriṇaḥ। kṛtāñjalipuṭāssarve dhyātvā svasvapade sthitāḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

118.1

Key

manuscripts_001409

Reuse

License

Cite as

Vāstupūjā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378558