Vāstupūjā
Metadata
Bundle No.
RE10719
Type
Manuscrit
Language
Sanskrit
Tamil
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_001409

Manuscript No.
RE10719a
Title Alternate Script
वास्तुपूजा
Type
Manuscript
Material
Condition
Good but edges-broken
Folios in Text
13
Folio Range of Text
1a - 13b
Lines per Side
5 - 7
Folios in Bundle
355
Width
3 cm
Length
43.5 cm
Bundle No.
RE10719
Other Texts in Bundle
Previous Place
Anniyur, South Arcot District
Miscellaneous Notes
Fols. 1a-8a contain a brief account of dhvajadaṇḍalakṣaṇa, table of contents of the Ms. names of vighneśvaravidyeśvara-s, etc., pañcasūtra and yonikuṇḍalakṣaṇa; Above said text is similar to no. 76. 7. and IFI.T. 675 pp. 33-36. 13b contains the method of drawing gaurīmaṇḍala
Manuscript Beginning
vāstupadādi nirīkṣaṇādibhirviśodhya। tatra padamadhye navapadeṣu oṃ hāṃ vāstvadhipatibrahmāsanāya namaḥ। idamāsanaṃ। oṃ hāṃ kriyāśaktyāsane(āya) brahmaṇe namaḥ। oṃ hāṃ jñānaśaktyāsanamūrtaye brahmaṇe namaḥ। oṃ hāṃ icchāśaktivāstvadhipatibrahmaṇe namaḥ। dhyānam। haṃsasthaṃ tundilaṃ gauraṃ saśamaśrucaturānanam। dadhānandakṣiṇe vāme daṇḍākṣarakkamaṇḍalū। iti dhyātvā।
Manuscript Ending
vāstupūjāhīnañcet rājarāṣṭraṃ vinaśyati। dīkṣāyāḥ karmavaikalyaṃ vāstupūjā na cet tadā॥ bhavettasmāt prayatnena vāstupūjāṃ samācaret। śāradātilake। tato vakṣyāmi dīkṣāṅgaṃ vāstuyāgantu sampade। kṛto(e) yena samantrajño dīkṣāyāḥ phalamaśnute। vāstupuruṣadhyānam। caturbhujāyutāśeṣakhaḍgakheṭakadhāriṇaḥ। kṛtāñjalipuṭāssarve dhyātvā svasvapade sthitāḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
118.1
Key
manuscripts_001409
Reuse
License
Cite as
Vāstupūjā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378558