Vāstupūjā
Metadata
Bundle No.
RE10719
                                Type
Manuscrit
                                Language
Sanskrit
                                            Tamil
                                Creator
IFP and San Marga Trust
                                Date Created
2009-2010
                                Source
Institut Français de Pondichéry
                                License
Key
manuscripts_001409
                                
            
        Manuscript No.
RE10719a
                                Title Alternate Script
वास्तुपूजा
                                Type
Manuscript
                                Material
Condition
Good but edges-broken
                                Folios in Text
13
                                Folio Range of Text
1a - 13b
                                Lines per Side
5 - 7
                                Folios in Bundle
355
                                Width
3 cm
                                Length
43.5 cm
                                Bundle No.
RE10719
                                Other Texts in Bundle
Previous Place
Anniyur, South Arcot District
                                Miscellaneous Notes
Fols. 1a-8a contain a brief account of dhvajadaṇḍalakṣaṇa, table of contents of the Ms. names of vighneśvaravidyeśvara-s, etc., pañcasūtra and yonikuṇḍalakṣaṇa; Above said text is similar to no. 76. 7. and IFI.T. 675 pp. 33-36. 13b contains the method of drawing gaurīmaṇḍala
                                Manuscript Beginning
vāstupadādi nirīkṣaṇādibhirviśodhya। tatra padamadhye navapadeṣu oṃ hāṃ vāstvadhipatibrahmāsanāya namaḥ। idamāsanaṃ। oṃ hāṃ kriyāśaktyāsane(āya) brahmaṇe namaḥ। oṃ hāṃ jñānaśaktyāsanamūrtaye brahmaṇe namaḥ। oṃ hāṃ icchāśaktivāstvadhipatibrahmaṇe namaḥ। dhyānam। haṃsasthaṃ tundilaṃ gauraṃ saśamaśrucaturānanam। dadhānandakṣiṇe vāme daṇḍākṣarakkamaṇḍalū। iti dhyātvā।
                                Manuscript Ending
vāstupūjāhīnañcet rājarāṣṭraṃ vinaśyati। dīkṣāyāḥ karmavaikalyaṃ vāstupūjā na cet tadā॥ bhavettasmāt prayatnena vāstupūjāṃ samācaret। śāradātilake। tato vakṣyāmi dīkṣāṅgaṃ vāstuyāgantu sampade। kṛto(e) yena samantrajño dīkṣāyāḥ phalamaśnute। vāstupuruṣadhyānam। caturbhujāyutāśeṣakhaḍgakheṭakadhāriṇaḥ। kṛtāñjalipuṭāssarve dhyātvā svasvapade sthitāḥ॥
                                Catalog Entry Status
Complete
                                No. in Descriptive Catalog
118.1
                                Key
manuscripts_001409
                                Reuse
License
Cite as
            Vāstupūjā, 
            in Digital Collections, Institut Français de Pondichéry, 
            Manuscripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/378558        
    