Nādasāra : Subrahmaṇyamaṇṭapapūjāvidhi
Metadata
Bundle No.
RE10719
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_001421

Manuscript No.
RE10719g
Title Alternate Script
नादसार : सुब्रह्मण्यमण्टपपूजाविधि
Language
Script
Type
Manuscript
Material
Condition
Good but edges-broken
Folios in Text
14
Folio Range of Text
55a - 68a
Lines per Side
5 - 7
Folios in Bundle
355
Width
3 cm
Length
43.5 cm
Bundle No.
RE10719
Other Texts in Bundle
Previous Place
Anniyur, South Arcot District
Miscellaneous Notes
This text offers the procedure of worshipping the pavilion of subrahmaṇya. The author's name is given in the colophon as vināyakabhaṭṭa of ādivaṭṭa, in jyotigocaranāgodbhavasthāna. This author belongs to 16th century.This work is a part of nādasāra. The subject of this text is similar to that in IFI. T. 349 pp. 205-234 but the latter has no mention of vināyakabhaṭṭa or nādasāra
Manuscript Beginning
tataḥ vāstupūjānantaraṃ paryagnikaraṇena pañcagavyena viśuddhīkṛte maṇṭape gomayenānulipya piṣṭacūrṇenālaṃkṛtya tataḥ gātraveṣṭanataraṅgavitānadhvajakadalīpūgadarbhamālāpuṣ.pamālābhirāvṛto dhūpadīpaiśca nānāgandhairupaśobhite sati tato navabhāgaikavedikāmadhye navapadamaghoreṇa saṃlikhya droṇaśālitaṇḍulatilalājadarbhaiśca paristīrya।
Manuscript Ending
mahānaivedya pānīyatāmbūlamukhavāsadhūpadīpanīrājanabhasmadarpaṇādisarvopacāraissamantreṇa sampūjya stotranamaskārañca manasā bhāvayet। tataḥ anujñātaḥ agnikāryaṃ samāharet। vaṭavananāthāya namaḥ। iti śrīmajjyotigocaranāgodbhavasthānādādivaṭavināyakabhaṭṭaviracitāyāṃ nādasārākhyāyāṃ subrahmaṇyamaṇṭapapūjāvidhissamāptaḥ॥ śrīgurubhyo namaḥ। śubhamastu॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
118.7
Key
manuscripts_001421
Reuse
License
Cite as
Nādasāra : Subrahmaṇyamaṇṭapapūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378570