Nādasāra : Subrahmaṇyamaṇṭapapūjāvidhi

Metadata

Bundle No.

RE10719

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_001421

Manuscript No.

RE10719g

Title Alternate Script

नादसार : सुब्रह्मण्यमण्टपपूजाविधि

Author of Text

Vināyakabhaṭṭa

Author of Text Alternate Script

विनायकभट्ट

Language

Script

Type

Manuscript

Material

Condition

Good but edges-broken

Folios in Text

14

Folio Range of Text

55a - 68a

Lines per Side

5 - 7

Folios in Bundle

355

Width

3 cm

Length

43.5 cm

Bundle No.

RE10719

Other Texts in Bundle

Previous Place

Anniyur, South Arcot District

Miscellaneous Notes

This text offers the procedure of worshipping the pavilion of subrahmaṇya. The author's name is given in the colophon as vināyakabhaṭṭa of ādivaṭṭa, in jyotigocaranāgodbhavasthāna. This author belongs to 16th century.This work is a part of nādasāra. The subject of this text is similar to that in IFI. T. 349 pp. 205-234 but the latter has no mention of vināyakabhaṭṭa or nādasāra

Manuscript Beginning

tataḥ vāstupūjānantaraṃ paryagnikaraṇena pañcagavyena viśuddhīkṛte maṇṭape gomayenānulipya piṣṭacūrṇenālaṃkṛtya tataḥ gātraveṣṭanataraṅgavitānadhvajakadalīpūgadarbhamālāpuṣ.pamālābhirāvṛto dhūpadīpaiśca nānāgandhairupaśobhite sati tato navabhāgaikavedikāmadhye navapadamaghoreṇa saṃlikhya droṇaśālitaṇḍulatilalājadarbhaiśca paristīrya।

Manuscript Ending

mahānaivedya pānīyatāmbūlamukhavāsadhūpadīpanīrājanabhasmadarpaṇādisarvopacāraissamantreṇa sampūjya stotranamaskārañca manasā bhāvayet। tataḥ anujñātaḥ agnikāryaṃ samāharet। vaṭavananāthāya namaḥ। iti śrīmajjyotigocaranāgodbhavasthānādādivaṭavināyakabhaṭṭaviracitāyāṃ nādasārākhyāyāṃ subrahmaṇyamaṇṭapapūjāvidhissamāptaḥ॥ śrīgurubhyo namaḥ। śubhamastu॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

118.7

Key

manuscripts_001421

Reuse

License

Cite as

Nādasāra : Subrahmaṇyamaṇṭapapūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378570