Nādasāra : Subrahmaṇyamaṇṭapapūjāvidhi
Metadata
Bundle No.
RE10719
                                Type
Manuscrit
                                Language
Sanskrit
                                Creator
IFP and San Marga Trust
                                Date Created
2009-2010
                                Source
Institut Français de Pondichéry
                                License
Key
manuscripts_001421
                                
            
        Manuscript No.
RE10719g
                                Title Alternate Script
नादसार : सुब्रह्मण्यमण्टपपूजाविधि
                                Language
Script
Type
Manuscript
                                Material
Condition
Good but edges-broken
                                Folios in Text
14
                                Folio Range of Text
55a - 68a
                                Lines per Side
5 - 7
                                Folios in Bundle
355
                                Width
3 cm
                                Length
43.5 cm
                                Bundle No.
RE10719
                                Other Texts in Bundle
Previous Place
Anniyur, South Arcot District
                                Miscellaneous Notes
This text offers the procedure of worshipping the pavilion of subrahmaṇya. The author's name is given in the colophon as vināyakabhaṭṭa of ādivaṭṭa, in jyotigocaranāgodbhavasthāna. This author belongs to 16th century.This work is a part of nādasāra. The subject of this text is similar to that in IFI. T. 349 pp. 205-234 but the latter has no mention of vināyakabhaṭṭa or nādasāra
                                Manuscript Beginning
tataḥ vāstupūjānantaraṃ paryagnikaraṇena pañcagavyena viśuddhīkṛte maṇṭape gomayenānulipya piṣṭacūrṇenālaṃkṛtya tataḥ gātraveṣṭanataraṅgavitānadhvajakadalīpūgadarbhamālāpuṣ.pamālābhirāvṛto dhūpadīpaiśca nānāgandhairupaśobhite sati tato navabhāgaikavedikāmadhye navapadamaghoreṇa saṃlikhya droṇaśālitaṇḍulatilalājadarbhaiśca paristīrya।
                                Manuscript Ending
mahānaivedya pānīyatāmbūlamukhavāsadhūpadīpanīrājanabhasmadarpaṇādisarvopacāraissamantreṇa sampūjya stotranamaskārañca manasā bhāvayet। tataḥ anujñātaḥ agnikāryaṃ samāharet। vaṭavananāthāya namaḥ। iti śrīmajjyotigocaranāgodbhavasthānādādivaṭavināyakabhaṭṭaviracitāyāṃ nādasārākhyāyāṃ subrahmaṇyamaṇṭapapūjāvidhissamāptaḥ॥ śrīgurubhyo namaḥ। śubhamastu॥
                                Catalog Entry Status
Complete
                                No. in Descriptive Catalog
118.7
                                Key
manuscripts_001421
                                Reuse
License
Cite as
            Nādasāra : Subrahmaṇyamaṇṭapapūjāvidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Manuscripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/378570        
    