Śaktimaṇḍapapūjāvidhi
Metadata
Bundle No.
RE10719
                                Type
Manuscrit
                                Language
Sanskrit
                                Creator
IFP and San Marga Trust
                                Date Created
2009-2010
                                Source
Institut Français de Pondichéry
                                License
Key
manuscripts_001419
                                
            
        Manuscript No.
RE10719f
                                Title Alternate Script
शक्तिमण्डपपूजाविधि
                                Language
Script
Type
Manuscript
                                Material
Condition
Good but edges-broken
                                Folios in Text
12
                                Folio Range of Text
43Aa - 54b
                                Lines per Side
5 - 7
                                Folios in Bundle
355
                                Width
3 cm
                                Length
43.5 cm
                                Bundle No.
RE10719
                                Other Texts in Bundle
Previous Place
Anniyur, South Arcot District
                                Miscellaneous Notes
Similar to no. 111.21. The title of the work is given as devīmaṇḍapapūjā in the margin of fol. 43Aa and as śaktimaṇḍapapūjāvidhi in the colophon on fol. 54a. This is similar to IFI. T. 349 pp. 179-204
                                Manuscript Beginning
pūrvoktamaṇṭapavat śaktimaṇḍapaṃ salakṣaṇamalaṃkṛtya vedimadhye navavardhanīṃ paritaḥ kalaśavardhanīṃ saṃsthāpya tadīśānye yāgeśvarakumbhavardhanīnidrāvardhanīstotravardhanīvedavardhanīssaṃsthāpyālaṃkṛtya bhuvi śakrānalayormadhye nityavacchivasūryaṃ sampūjya oṃ uṣādevyai namaḥ।
                                Manuscript Ending
pañcāvaraṇe oṃ hāṃ khaḍgāya huṃ phaṇṇamaḥ। oṃ kapālāya huṃ phaṇṇamaḥ। oṃ ghaṇṭāya huṃ phaṇṇamaḥ। oṃ nārācāya huṃ phaṇṇamaḥ। oṃ ḍamarukāya huṃ phaṇṇamaḥ। oṃ dhvajāya huṃ phaṇṇamaḥ। oṃ vetālāya huṃ phaṇṇamaḥ। oṃ kṣurikāya huṃ phaṇṇamaḥ। oṃ pāśāya huṃ phaṇṇamaḥ। ityabhyarcya। paścāt purvoktavaddhomaṃ vidhāya nirdiṣṭadivasāvasāne kumbhādibhirabhiṣekaṃ kṛtvā mahāhavirnivedya samāpayet। iti śaktimaṇḍapapūjāvidhissamāptaḥ॥
                                Catalog Entry Status
Complete
                                No. in Descriptive Catalog
118.6
                                Key
manuscripts_001419
                                Reuse
License
Cite as
            Śaktimaṇḍapapūjāvidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Manuscripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/378568        
    