Śaktimaṇḍapapūjāvidhi

Metadata

Bundle No.

RE10719

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_001419

Manuscript No.

RE10719f

Title Alternate Script

शक्तिमण्डपपूजाविधि

Language

Script

Type

Manuscript

Material

Condition

Good but edges-broken

Folios in Text

12

Folio Range of Text

43Aa - 54b

Lines per Side

5 - 7

Folios in Bundle

355

Width

3 cm

Length

43.5 cm

Bundle No.

RE10719

Other Texts in Bundle

Previous Place

Anniyur, South Arcot District

Miscellaneous Notes

Similar to no. 111.21. The title of the work is given as devīmaṇḍapapūjā in the margin of fol. 43Aa and as śaktimaṇḍapapūjāvidhi in the colophon on fol. 54a. This is similar to IFI. T. 349 pp. 179-204

Manuscript Beginning

pūrvoktamaṇṭapavat śaktimaṇḍapaṃ salakṣaṇamalaṃkṛtya vedimadhye navavardhanīṃ paritaḥ kalaśavardhanīṃ saṃsthāpya tadīśānye yāgeśvarakumbhavardhanīnidrāvardhanīstotravardhanīvedavardhanīssaṃsthāpyālaṃkṛtya bhuvi śakrānalayormadhye nityavacchivasūryaṃ sampūjya oṃ uṣādevyai namaḥ।

Manuscript Ending

pañcāvaraṇe oṃ hāṃ khaḍgāya huṃ phaṇṇamaḥ। oṃ kapālāya huṃ phaṇṇamaḥ। oṃ ghaṇṭāya huṃ phaṇṇamaḥ। oṃ nārācāya huṃ phaṇṇamaḥ। oṃ ḍamarukāya huṃ phaṇṇamaḥ। oṃ dhvajāya huṃ phaṇṇamaḥ। oṃ vetālāya huṃ phaṇṇamaḥ। oṃ kṣurikāya huṃ phaṇṇamaḥ। oṃ pāśāya huṃ phaṇṇamaḥ। ityabhyarcya। paścāt purvoktavaddhomaṃ vidhāya nirdiṣṭadivasāvasāne kumbhādibhirabhiṣekaṃ kṛtvā mahāhavirnivedya samāpayet। iti śaktimaṇḍapapūjāvidhissamāptaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

118.6

Key

manuscripts_001419

Reuse

License

Cite as

Śaktimaṇḍapapūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378568