Śaktimaṇḍapapūjāvidhi
Metadata
Bundle No.
RE10719
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_001419

Manuscript No.
RE10719f
Title Alternate Script
शक्तिमण्डपपूजाविधि
Language
Script
Type
Manuscript
Material
Condition
Good but edges-broken
Folios in Text
12
Folio Range of Text
43Aa - 54b
Lines per Side
5 - 7
Folios in Bundle
355
Width
3 cm
Length
43.5 cm
Bundle No.
RE10719
Other Texts in Bundle
Previous Place
Anniyur, South Arcot District
Miscellaneous Notes
Similar to no. 111.21. The title of the work is given as devīmaṇḍapapūjā in the margin of fol. 43Aa and as śaktimaṇḍapapūjāvidhi in the colophon on fol. 54a. This is similar to IFI. T. 349 pp. 179-204
Manuscript Beginning
pūrvoktamaṇṭapavat śaktimaṇḍapaṃ salakṣaṇamalaṃkṛtya vedimadhye navavardhanīṃ paritaḥ kalaśavardhanīṃ saṃsthāpya tadīśānye yāgeśvarakumbhavardhanīnidrāvardhanīstotravardhanīvedavardhanīssaṃsthāpyālaṃkṛtya bhuvi śakrānalayormadhye nityavacchivasūryaṃ sampūjya oṃ uṣādevyai namaḥ।
Manuscript Ending
pañcāvaraṇe oṃ hāṃ khaḍgāya huṃ phaṇṇamaḥ। oṃ kapālāya huṃ phaṇṇamaḥ। oṃ ghaṇṭāya huṃ phaṇṇamaḥ। oṃ nārācāya huṃ phaṇṇamaḥ। oṃ ḍamarukāya huṃ phaṇṇamaḥ। oṃ dhvajāya huṃ phaṇṇamaḥ। oṃ vetālāya huṃ phaṇṇamaḥ। oṃ kṣurikāya huṃ phaṇṇamaḥ। oṃ pāśāya huṃ phaṇṇamaḥ। ityabhyarcya। paścāt purvoktavaddhomaṃ vidhāya nirdiṣṭadivasāvasāne kumbhādibhirabhiṣekaṃ kṛtvā mahāhavirnivedya samāpayet। iti śaktimaṇḍapapūjāvidhissamāptaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
118.6
Key
manuscripts_001419
Reuse
License
Cite as
Śaktimaṇḍapapūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378568