Vighneśvarasthāpanavidhi
Metadata
Bundle No.
RE10719
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_001423

Manuscript No.
RE10719h
Title Alternate Script
विघ्नेश्वरस्थापनविधि
Language
Script
Type
Manuscript
Material
Condition
Good but edges-broken
Folios in Text
4
Folio Range of Text
69a - 72a
Lines per Side
5 - 7
Folios in Bundle
355
Width
3 cm
Length
43.5 cm
Bundle No.
RE10719
Other Texts in Bundle
Previous Place
Anniyur, South Arcot District
Miscellaneous Notes
Same as no. 91.11
Manuscript Beginning
vāstuśāntimṛtsaṃgrahaṇāṅkurārpaṇajalādhivāsanamaṇṭapapūjāgnikāryacaruhavanaprāyaścittāntaṃ karma jaloddhāraṇakautukabandhādi pūrvoktaprakāreṇa vidhāya vedīmadhye aṣṭadroṇaśālitadardhataṇḍulatadardhatiladarbhaparistareṇāṇḍajādibhiralaṃkṛtāyām।
Manuscript Ending
carutāmbūlādi dattvā pūrvavat maṇḍapasthadevānagniñca visṛjet। kāmike। vighneśasthāpanānyevaṃ yaḥ kuryāt buddhimān sa cet। āyuṣkāmo labhedāyuḥ dhanārthī ca dhanāni ca॥ vidyākāmo labhedvidyāṃ ṛṭu(rati)kāmo varastriyaḥ। pumān saubhāgyamārogyaṃ yaśoranyāṃ(?)sukhaṃ bhavet। labhet paratra mokṣañca vighneśasthāpanena tu। iti vighneśasthāpanavidhissamāptaḥ॥ śrīsāmbaśivārpaṇam॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
118.8
Key
manuscripts_001423
Reuse
License
Cite as
Vighneśvarasthāpanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378572