Vighneśvarasthāpanavidhi

Metadata

Bundle No.

RE10719

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_001423

Manuscript No.

RE10719h

Title Alternate Script

विघ्नेश्वरस्थापनविधि

Language

Script

Type

Manuscript

Material

Condition

Good but edges-broken

Folios in Text

4

Folio Range of Text

69a - 72a

Lines per Side

5 - 7

Folios in Bundle

355

Width

3 cm

Length

43.5 cm

Bundle No.

RE10719

Other Texts in Bundle

Previous Place

Anniyur, South Arcot District

Miscellaneous Notes

Same as no. 91.11

Manuscript Beginning

vāstuśāntimṛtsaṃgrahaṇāṅkurārpaṇajalādhivāsanamaṇṭapapūjāgnikāryacaruhavanaprāyaścittāntaṃ karma jaloddhāraṇakautukabandhādi pūrvoktaprakāreṇa vidhāya vedīmadhye aṣṭadroṇaśālitadardhataṇḍulatadardhatiladarbhaparistareṇāṇḍajādibhiralaṃkṛtāyām।

Manuscript Ending

carutāmbūlādi dattvā pūrvavat maṇḍapasthadevānagniñca visṛjet। kāmike। vighneśasthāpanānyevaṃ yaḥ kuryāt buddhimān sa cet। āyuṣkāmo labhedāyuḥ dhanārthī ca dhanāni ca॥ vidyākāmo labhedvidyāṃ ṛṭu(rati)kāmo varastriyaḥ। pumān saubhāgyamārogyaṃ yaśoranyāṃ(?)sukhaṃ bhavet। labhet paratra mokṣañca vighneśasthāpanena tu। iti vighneśasthāpanavidhissamāptaḥ॥ śrīsāmbaśivārpaṇam॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

118.8

Key

manuscripts_001423

Reuse

License

Cite as

Vighneśvarasthāpanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378572