Agnikārya
Metadata
Bundle No.
RE10719
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_001425

Manuscript No.
RE10719i
Title Alternate Script
अग्निकार्य
Language
Script
Type
Manuscript
Material
Condition
Good but edges-broken
Folios in Text
13
Folio Range of Text
73a - 85b
Lines per Side
5 - 7
Folios in Bundle
355
Width
3 cm
Length
43.5 cm
Bundle No.
RE10719
Other Texts in Bundle
Previous Place
Anniyur, South Arcot District
Miscellaneous Notes
This text is similar to IFI.T.798. IFI. T. 365 has some divergence from the text under notice
Manuscript Beginning
śivājñāṃ prāpya arghyahasto gūruḥ prāgdakṣiṇyena kuṇḍasya paścimadakṣiṇe vopaviśya mūle nyastacakṣuṣaṃ nirīkṣya oṃ haḥ astrāya huṃ phaḍiti prokṣyatāḍya ca। kavacenābhyukṣya huṃ phaḍantāstreṇa saṃyuktya kavacena sammṛjyānulipya ca madhyādi paścimāntaṃ।
Manuscript Ending
kanakāyāṃ ghṛtaṃ hunet। raktāyāntu caruṃ hutvā phalāpūpantathaiva ca। lājaṃ hutvā tu kṛṣṇāyāṃ suprabhāyāntu sarṣapam। karmānte jayādirabhyādhānañca rāṣṭrabhṛcca kṛtvā। pūrṇāhutiṃ pūrvavat kuryāt। mūrtipairvinā। ācāryapakṣe anyakuṇḍeṣu kuṇḍasaṃskārameva kartavyam। pātrasaṃskārañca। sruksruvasaṃskārañca na kartavyam। paridhiviṣṭarān nidhāya baliṃ kuryāt। śeṣaṃ pūrvavadācaret। vināyakabhaṭṭaviracitāyāṃ(?) agnikāryṃ samāptam॥ hariḥ oṃ। śubhamastu। oṃ namo namaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
118.9
Key
manuscripts_001425
Reuse
License
Cite as
Agnikārya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378574