Agnikārya

Metadata

Bundle No.

RE10719

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_001425

Manuscript No.

RE10719i

Title Alternate Script

अग्निकार्य

Author of Text

Vināyakabhaṭṭa

Author of Text Alternate Script

विनायकभट्ट

Language

Script

Type

Manuscript

Material

Condition

Good but edges-broken

Folios in Text

13

Folio Range of Text

73a - 85b

Lines per Side

5 - 7

Folios in Bundle

355

Width

3 cm

Length

43.5 cm

Bundle No.

RE10719

Other Texts in Bundle

Previous Place

Anniyur, South Arcot District

Miscellaneous Notes

This text is similar to IFI.T.798. IFI. T. 365 has some divergence from the text under notice

Manuscript Beginning

śivājñāṃ prāpya arghyahasto gūruḥ prāgdakṣiṇyena kuṇḍasya paścimadakṣiṇe vopaviśya mūle nyastacakṣuṣaṃ nirīkṣya oṃ haḥ astrāya huṃ phaḍiti prokṣyatāḍya ca। kavacenābhyukṣya huṃ phaḍantāstreṇa saṃyuktya kavacena sammṛjyānulipya ca madhyādi paścimāntaṃ।

Manuscript Ending

kanakāyāṃ ghṛtaṃ hunet। raktāyāntu caruṃ hutvā phalāpūpantathaiva ca। lājaṃ hutvā tu kṛṣṇāyāṃ suprabhāyāntu sarṣapam। karmānte jayādirabhyādhānañca rāṣṭrabhṛcca kṛtvā। pūrṇāhutiṃ pūrvavat kuryāt। mūrtipairvinā। ācāryapakṣe anyakuṇḍeṣu kuṇḍasaṃskārameva kartavyam। pātrasaṃskārañca। sruksruvasaṃskārañca na kartavyam। paridhiviṣṭarān nidhāya baliṃ kuryāt। śeṣaṃ pūrvavadācaret। vināyakabhaṭṭaviracitāyāṃ(?) agnikāryṃ samāptam॥ hariḥ oṃ। śubhamastu। oṃ namo namaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

118.9

Key

manuscripts_001425

Reuse

License

Cite as

Agnikārya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378574