Yogajāgama - Mahotsavavidhi

Metadata

Bundle No.

RE10719

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_001451

Manuscript No.

RE10719x

Title Alternate Script

योगजागम - महोत्सवविधि

Language

Script

Type

Manuscript

Material

Condition

Good but edges-broken

Folios in Text

19

Folio Range of Text

154a - 172a

Lines per Side

5 - 7

Folios in Bundle

355

Width

3 cm

Length

43.5 cm

Bundle No.

RE10719

Other Texts in Bundle

Previous Place

Anniyur, South Arcot District

Miscellaneous Notes

This text contains the subject of mahotsavavidhi as forming part of the yogajāgama (2nd mūlāgama). Marginal heading is utsavavidhi

Manuscript Beginning

atha vakṣye viśeṣeṇa śivotsavavidhikramam। sarvadoṣanivṛtyarthaṃ sarvalokahitāvaham॥ sarvadevahitārthaṃ syāt sarvaprāṇisukhāvaham॥ rājā vijayavardhante sarvarakṣārthasādhakam॥ utsavannavavidhaṃ proktaṃ puṣkalaṃ vijayantathā। sampati(?) utsavasṛṣṭi tat pṛthyāśabdabhāṣiṇaṃ(?)॥

Manuscript Ending

gaurīyāgamahaṃ vakṣye pūrvarātryadhivāsayet। sāye cotsavamārabhya umāskandeśvarantathā॥ grāmapradakṣiṇaṃ kṛtvā bhaktotsavamanantare। sarvalokahitaṃ puṇyaṃ sarvarāṣṭrāntu vardhayet॥ sarvadāridryanāśaṃ syāt rājāvijayavardhanam। bhogamokṣaphalañcaiva utsavaḥ kathitaḥ kramāt॥ iti yogaje mahotsavavidhipaṭalaḥ॥ śubhamastu॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

118.24

Key

manuscripts_001451

Reuse

License

Cite as

Yogajāgama - Mahotsavavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378600