Yogajāgama - Mahotsavavidhi
Metadata
Bundle No.
RE10719
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_001451

Manuscript No.
RE10719x
Title Alternate Script
योगजागम - महोत्सवविधि
Language
Script
Type
Manuscript
Material
Condition
Good but edges-broken
Folios in Text
19
Folio Range of Text
154a - 172a
Lines per Side
5 - 7
Folios in Bundle
355
Width
3 cm
Length
43.5 cm
Bundle No.
RE10719
Other Texts in Bundle
Previous Place
Anniyur, South Arcot District
Miscellaneous Notes
This text contains the subject of mahotsavavidhi as forming part of the yogajāgama (2nd mūlāgama). Marginal heading is utsavavidhi
Manuscript Beginning
atha vakṣye viśeṣeṇa śivotsavavidhikramam। sarvadoṣanivṛtyarthaṃ sarvalokahitāvaham॥ sarvadevahitārthaṃ syāt sarvaprāṇisukhāvaham॥ rājā vijayavardhante sarvarakṣārthasādhakam॥ utsavannavavidhaṃ proktaṃ puṣkalaṃ vijayantathā। sampati(?) utsavasṛṣṭi tat pṛthyāśabdabhāṣiṇaṃ(?)॥
Manuscript Ending
gaurīyāgamahaṃ vakṣye pūrvarātryadhivāsayet। sāye cotsavamārabhya umāskandeśvarantathā॥ grāmapradakṣiṇaṃ kṛtvā bhaktotsavamanantare। sarvalokahitaṃ puṇyaṃ sarvarāṣṭrāntu vardhayet॥ sarvadāridryanāśaṃ syāt rājāvijayavardhanam। bhogamokṣaphalañcaiva utsavaḥ kathitaḥ kramāt॥ iti yogaje mahotsavavidhipaṭalaḥ॥ śubhamastu॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
118.24
Key
manuscripts_001451
Reuse
License
Cite as
Yogajāgama - Mahotsavavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378600