Bhadrakālīsthāpanavidhi (Skandayāmala)

Metadata

Bundle No.

RE10719

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_001443

Manuscript No.

RE10719r

Title Alternate Script

भद्रकालीस्थापनविधि (स्कन्दयामल)

Language

Script

Type

Manuscript

Material

Condition

Good but edges-broken

Folios in Text

4

Folio Range of Text

139a - 142b

Lines per Side

5 - 7

Folios in Bundle

335

Width

3 cm

Length

43.5 cm

Bundle No.

RE10719

Other Texts in Bundle

Previous Place

Anniyur, South Arcot District

Miscellaneous Notes

This text contains the procedure for installing bhadrakālī according to skandayāmala. This is same as IFI.T.141(pp.7-13). IFI.T.269, pp. 11-12 has a similar account but not identical with this. The title is given as pīḍa(ā)haripratiṣṭhai in the margin of fol. 139a

Manuscript Beginning

bhadrakālyāstu saṃvakṣye sthāpanaṃ pāpanāśanam। śukrasaumyādivāre tu śubhanakṣatrasaṃyutam॥ sumuhūrte sulagne ca bhūsuno(rā?)cāryasthāpane(?) sarveṣāṃ sthāpanaṃ vakṣye śaivaviprastu vā budhaḥ॥ pāraśaivakule jātaśśaivaviprasya putrakaḥ। śivagarbhasya brahmaṇyā śaktigarbhasya j(c?)āparaḥ॥

Manuscript Ending

bhūtavetālakeṣṭhīnānāgavayamucyate। sarvaśaktikaraṃ puṇyaṃ sarvapāpavināśanam॥ sarvalokaikarakṣārthaṃ sarvasampatsukhāvaham। sarvaśatrukṣayakaraṃ sarvakāmaphalapradam॥ iti śrīskandayāmale bhadrakālyāssthāpanavidhipaṭalaḥ॥ brāhmīṃ ca mūrdhni vinyasya lalāṭe ca maheśvarīm। sarvāṅgeṣu ca cāmuṇḍīṃ evaṃ nyāso vidhīyate॥ oṃ śrīgurubhyo namaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

118.18

Key

manuscripts_001443

Reuse

License

Cite as

Bhadrakālīsthāpanavidhi (Skandayāmala), in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378592