Bhadrakālīsthāpanavidhi (Skandayāmala)
Metadata
Bundle No.
RE10719
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_001443

Manuscript No.
RE10719r
Title Alternate Script
भद्रकालीस्थापनविधि (स्कन्दयामल)
Language
Script
Type
Manuscript
Material
Condition
Good but edges-broken
Folios in Text
4
Folio Range of Text
139a - 142b
Lines per Side
5 - 7
Folios in Bundle
335
Width
3 cm
Length
43.5 cm
Bundle No.
RE10719
Other Texts in Bundle
Previous Place
Anniyur, South Arcot District
Miscellaneous Notes
This text contains the procedure for installing bhadrakālī according to skandayāmala. This is same as IFI.T.141(pp.7-13). IFI.T.269, pp. 11-12 has a similar account but not identical with this. The title is given as pīḍa(ā)haripratiṣṭhai in the margin of fol. 139a
Manuscript Beginning
bhadrakālyāstu saṃvakṣye sthāpanaṃ pāpanāśanam। śukrasaumyādivāre tu śubhanakṣatrasaṃyutam॥ sumuhūrte sulagne ca bhūsuno(rā?)cāryasthāpane(?) sarveṣāṃ sthāpanaṃ vakṣye śaivaviprastu vā budhaḥ॥ pāraśaivakule jātaśśaivaviprasya putrakaḥ। śivagarbhasya brahmaṇyā śaktigarbhasya j(c?)āparaḥ॥
Manuscript Ending
bhūtavetālakeṣṭhīnānāgavayamucyate। sarvaśaktikaraṃ puṇyaṃ sarvapāpavināśanam॥ sarvalokaikarakṣārthaṃ sarvasampatsukhāvaham। sarvaśatrukṣayakaraṃ sarvakāmaphalapradam॥ iti śrīskandayāmale bhadrakālyāssthāpanavidhipaṭalaḥ॥ brāhmīṃ ca mūrdhni vinyasya lalāṭe ca maheśvarīm। sarvāṅgeṣu ca cāmuṇḍīṃ evaṃ nyāso vidhīyate॥ oṃ śrīgurubhyo namaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
118.18
Key
manuscripts_001443
Reuse
License
Cite as
Bhadrakālīsthāpanavidhi (Skandayāmala),
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378592