Vṛṣabhapratiṣṭhā

Metadata

Bundle No.

RE10719

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_001445

Manuscript No.

RE10719s

Title Alternate Script

वृषभप्रतिष्ठा

Language

Script

Type

Manuscript

Material

Condition

Good but edges-broken

Folios in Text

2

Folio Range of Text

143a - 143Aa

Lines per Side

5 - 7

Folios in Bundle

355

Width

3 cm

Length

43.5 cm

Bundle No.

RE10719

Other Texts in Bundle

Previous Place

Anniyur, South Arcot District

Miscellaneous Notes

Similar to 91.19

Manuscript Beginning

ullikhya puṇyāhavācanaṃ kṛtvā pañcagavyena samprokṣya mṛtyuñjayamantreṇa netronmīlanaṃ kṛtvā oṃ hāṃ vṛṣabhāsanāya namaḥ। oṃ hāṃ vṛṣabhamūrtaye namaḥ। oṃ hāṃ vṛṣabhāya namaḥ। iti vṛṣabhaṃ sampūjya kriyāśaktiparyantaṃ vṛṣabhaṃ pañcabrahmaṣaḍañgaissakalīkṛtya kautukabandhanaṃ kṛtvā।

Manuscript Ending

oṃ hāṃ vṛṣabhāsanāya namaḥ। oṃ hāṃ vṛṣabhamūrtaye namaḥ। oṃ hāṃ vṛṣabhāya namaḥ। iti brahmāṅgaṃ sāṅgaṃ sampūjya naivedyādyupacāraṃ kṛtvā vedikāyāṃ śayanaṃ kṛtvā kuśabhasmatilai rakṣāṃ prāyaścittārthaṃ mūlenāṣṭottaraśataṃ hutvā pūrṇāhutiṃ hutvā baliṃ kṛtvā vṛṣabhāya namaḥ iti vṛṣabhamūlamantreṇāṣṭottaraśataṃ japet॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

118.19

Key

manuscripts_001445

Reuse

License

Cite as

Vṛṣabhapratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378594