Vṛṣabhapratiṣṭhā
Metadata
Bundle No.
RE10719
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_001445

Manuscript No.
RE10719s
Title Alternate Script
वृषभप्रतिष्ठा
Language
Script
Type
Manuscript
Material
Condition
Good but edges-broken
Folios in Text
2
Folio Range of Text
143a - 143Aa
Lines per Side
5 - 7
Folios in Bundle
355
Width
3 cm
Length
43.5 cm
Bundle No.
RE10719
Other Texts in Bundle
Previous Place
Anniyur, South Arcot District
Miscellaneous Notes
Similar to 91.19
Manuscript Beginning
ullikhya puṇyāhavācanaṃ kṛtvā pañcagavyena samprokṣya mṛtyuñjayamantreṇa netronmīlanaṃ kṛtvā oṃ hāṃ vṛṣabhāsanāya namaḥ। oṃ hāṃ vṛṣabhamūrtaye namaḥ। oṃ hāṃ vṛṣabhāya namaḥ। iti vṛṣabhaṃ sampūjya kriyāśaktiparyantaṃ vṛṣabhaṃ pañcabrahmaṣaḍañgaissakalīkṛtya kautukabandhanaṃ kṛtvā।
Manuscript Ending
oṃ hāṃ vṛṣabhāsanāya namaḥ। oṃ hāṃ vṛṣabhamūrtaye namaḥ। oṃ hāṃ vṛṣabhāya namaḥ। iti brahmāṅgaṃ sāṅgaṃ sampūjya naivedyādyupacāraṃ kṛtvā vedikāyāṃ śayanaṃ kṛtvā kuśabhasmatilai rakṣāṃ prāyaścittārthaṃ mūlenāṣṭottaraśataṃ hutvā pūrṇāhutiṃ hutvā baliṃ kṛtvā vṛṣabhāya namaḥ iti vṛṣabhamūlamantreṇāṣṭottaraśataṃ japet॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
118.19
Key
manuscripts_001445
Reuse
License
Cite as
Vṛṣabhapratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/378594