Nālaveṣṭanaśānti
Metadata
Bundle No.
RE20026
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004411

Manuscript No.
RE20026b
Title Alternate Script
नालवेष्टनशान्ति
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
5a - 7b
Lines per Side
4 - 9
Folios in Bundle
85
Width
3.3 cm
Length
24 cm
Bundle No.
RE20026
Other Texts in Bundle
Miscellaneous Notes
This text offers the procedure for controlling the evil effect on a child born with the umbilical cord around its neck or any other part of the body. This treatment differs from that contained in the śāntikusumākara I pp. 63-65 published at kumbakonam, 1935 (Grantha)
Manuscript Beginning
atha doṣajātānāmariṣṭaśāntiḥ pravakṣyate। pūrvāṣāḍhañ ca puṣyañ ca citra purvāham eva ca॥ ariṣṭam ādyakaṃ sarvam āśliṣāntyapadan tathā। mūlatripādākañ caiva piturjanmarkṣam eva ca॥ karmarakṣe caiva tal lagne ādhānārkṣe tathaiva ca। hastarkṣe madhyame svāte(r) bharaṇyām antyapādake॥ pādejātasadantaś ca gaṇḍān te nāLaveṣṭite। adhomukhañ ca jātaś cet sakṛtgarbhe dvayos tathā॥
Manuscript Ending
vipraprasādāt dvijadevatābhyo gobhūhīraṇyāmbara dhānyadānaṃ tīrthābhiṣekaṃ grahayajñakṣiptajanmādyariṣṭāni nihanti sadyaḥ। śāntikarma kṛtaṃ yasya sarvāriṣṭavināśanam। sahamā (mama) pitṛmātṛmātualaiś ca sambhavet। brāhmaṇān bhojayet paścādā'siṣo vijaye tathā। hariḥ oṃ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
365.2
Key
manuscripts_004411
Reuse
License
Cite as
Nālaveṣṭanaśānti,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381560