Nālaveṣṭanaśānti

Metadata

Bundle No.

RE20026

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004411

Manuscript No.

RE20026b

Title Alternate Script

नालवेष्टनशान्ति

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

3

Folio Range of Text

5a - 7b

Lines per Side

4 - 9

Folios in Bundle

85

Width

3.3 cm

Length

24 cm

Bundle No.

RE20026

Miscellaneous Notes

This text offers the procedure for controlling the evil effect on a child born with the umbilical cord around its neck or any other part of the body. This treatment differs from that contained in the śāntikusumākara I pp. 63-65 published at kumbakonam, 1935 (Grantha)

Manuscript Beginning

atha doṣajātānāmariṣṭaśāntiḥ pravakṣyate। pūrvāṣāḍhañ ca puṣyañ ca citra purvāham eva ca॥ ariṣṭam ādyakaṃ sarvam āśliṣāntyapadan tathā। mūlatripādākañ caiva piturjanmarkṣam eva ca॥ karmarakṣe caiva tal lagne ādhānārkṣe tathaiva ca। hastarkṣe madhyame svāte(r) bharaṇyām antyapādake॥ pādejātasadantaś ca gaṇḍān te nāLaveṣṭite। adhomukhañ ca jātaś cet sakṛtgarbhe dvayos tathā॥

Manuscript Ending

vipraprasādāt dvijadevatābhyo gobhūhīraṇyāmbara dhānyadānaṃ tīrthābhiṣekaṃ grahayajñakṣiptajanmādyariṣṭāni nihanti sadyaḥ। śāntikarma kṛtaṃ yasya sarvāriṣṭavināśanam। sahamā (mama) pitṛmātṛmātualaiś ca sambhavet। brāhmaṇān bhojayet paścādā'siṣo vijaye tathā। hariḥ oṃ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

365.2

Key

manuscripts_004411

Reuse

License

Cite as

Nālaveṣṭanaśānti, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381560