Āśleṣānakṣatraśānti

Metadata

Bundle No.

RE20026

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004428

Manuscript No.

RE20026r

Title Alternate Script

आश्लेषानक्षत्रशान्ति

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

3

Folio Range of Text

46b - 48a

Lines per Side

4 - 9

Folios in Bundle

85

Width

3.3 cm

Length

41.5 cm

Bundle No.

RE20026

Miscellaneous Notes

This text describes the procedure for doing śānti to a person born in the āśleṣā constellation. This forms part of the jyotiṣārṇava, a work on jyautiṣa This differs from GOML. D. 3246-49

Manuscript Beginning

ataḥ paraṃ pravakṣyāmi śaunako munisattama। sarpe jātasya ca śiśoḥ prāyaścittam anusmaran॥ sarvāriṣṭavināśāya yaduktañ jyotiṣārṇave। pitāriṣṭasutāriṣṭamātāriṣṭan tathaiva ca। prāyaścitta(n)tadā kuryāt......ḍoṣaśamanāya vai॥

Manuscript Ending

ṛtvigbyaś ca yathāśakti dakṣiṇāṃ saṃpradāpayet। yathāśakti dhanaṃ dadyāt brāhmaṇebhyas tathā pitā॥ brāhmaṇān bhojayec caiva tato doṣāt pramucyate। oṃ āśleṣānakṣatraśāntis samāptaḥ(ā)॥ hariḥ oṃ। śubham astu। śrīmate rāmānujāya namaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

365.18

Key

manuscripts_004428

Reuse

License

Cite as

Āśleṣānakṣatraśānti, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381577