Viṣanāḍījātāriṣṭaśānti

Metadata

Bundle No.

RE20026

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004433

Manuscript No.

RE20026w

Title Alternate Script

विषनाडीजातारिष्टशान्ति

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

3

Folio Range of Text

52b - 54b

Lines per Side

4 - 9

Folios in Bundle

85

Width

3.8 cm

Length

42 cm

Bundle No.

RE20026

Miscellaneous Notes

This text describes the way of doing śānti for a child born during tyājya which is an inauspicious period of four nāḍikā-s that is, 96 minutes. For similar treatment but in a different manner, see GOML.D. 3426

Manuscript Beginning

oṃ nārada uvāca : nakṣatre viṣanāḍīṣu putrotpattiryadā bhavet। kulakṣaya. tadā kuryāt mātāpitrostathaiva ca॥ ātmāriṣṭaṃ bhave(n)mṛtyur nāḍībhedādyathākramam। viṣanāḍīprasūtasya vadāv(mi?) kramaśaḥ phalaḥ (m)॥

Manuscript Ending

ācāryāya nivedyātha ṛtivigbhyaś ca viśeṣataḥ। pratimādānamantraḥ। krūradaṃṣṭrābhayakarānīlameghasamaprabhaḥ॥ viṣanāḍisamudbhutapapāṃ nāśaya me prabho। brāhmaṇān bhojayet paścā(d)-āśiṣovācanan tathā॥ iti nāradapokte viṣanāḍījātāriṣṭaśāntis samāptaḥ(ā)॥ hariḥ oṃ। subhām astu॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

365.23

Key

manuscripts_004433

Reuse

License

Cite as

Viṣanāḍījātāriṣṭaśānti, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381582