Viṣanāḍījātāriṣṭaśānti
Metadata
Bundle No.
RE20026
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004433

Manuscript No.
RE20026w
Title Alternate Script
विषनाडीजातारिष्टशान्ति
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
52b - 54b
Lines per Side
4 - 9
Folios in Bundle
85
Width
3.8 cm
Length
42 cm
Bundle No.
RE20026
Other Texts in Bundle
Miscellaneous Notes
This text describes the way of doing śānti for a child born during tyājya which is an inauspicious period of four nāḍikā-s that is, 96 minutes. For similar treatment but in a different manner, see GOML.D. 3426
Manuscript Beginning
oṃ nārada uvāca : nakṣatre viṣanāḍīṣu putrotpattiryadā bhavet। kulakṣaya. tadā kuryāt mātāpitrostathaiva ca॥ ātmāriṣṭaṃ bhave(n)mṛtyur nāḍībhedādyathākramam। viṣanāḍīprasūtasya vadāv(mi?) kramaśaḥ phalaḥ (m)॥
Manuscript Ending
ācāryāya nivedyātha ṛtivigbhyaś ca viśeṣataḥ। pratimādānamantraḥ। krūradaṃṣṭrābhayakarānīlameghasamaprabhaḥ॥ viṣanāḍisamudbhutapapāṃ nāśaya me prabho। brāhmaṇān bhojayet paścā(d)-āśiṣovācanan tathā॥ iti nāradapokte viṣanāḍījātāriṣṭaśāntis samāptaḥ(ā)॥ hariḥ oṃ। subhām astu॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
365.23
Key
manuscripts_004433
Reuse
License
Cite as
Viṣanāḍījātāriṣṭaśānti,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381582