Kuhūśānti
Metadata
Bundle No.
RE20026
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004424

Manuscript No.
RE20026n
Title Alternate Script
कुहूशान्ति
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
39b - 41b
Lines per Side
4 - 9
Folios in Bundle
85
Width
3.3 cm
Length
41.5 cm
Bundle No.
RE20026
Other Texts in Bundle
Miscellaneous Notes
This text deals with the śānti for kuhū, when the moon becomes invisible at sunrise on a new-moon day. The treatment is mostly similar to that in the śāntikusumākara I (Grantha), Kumbhokonam, 1935 pp. 175-176
Manuscript Beginning
indra uvāca। kuhūyuktan tu nakṣatraṃ rāśirāśyaṃśake yathā। kā kuhūś ca ko kuhūś ca ko kuhūś ca doṣaḥ kindānaṃ śāntikā kriyā॥ evaṃ vicārya yatnena yathādoṣaṃ guro vada। bṛhaspatiḥ। kuhūśāntiṃ pravakṣyāmi purā gautamam abravīt॥ yasya janmarakṣagaś candro viṣanāḍyāṃ kuhūṃ vrajet। ābhicāreṇa kintasya svayam eva mariṣyati॥
Manuscript Ending
alābhe sarvadānānāṃ śatamānena śāmyati। yamaphaṇimakhacitrājyeṣṭhavaiśākhapūrvā nava iti viṣanāḍyā janmapāde kuhūs syāt। āśu nidhanakarī sā masaṣaṭke prajānāṃ mṛtiritaraṛkṣe dehināṃ kleśadā syāt। iti kuhūśāntis samāptā। hariḥ oṃ। śubham astu॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
365.14
Key
manuscripts_004424
Reuse
License
Cite as
Kuhūśānti,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381573