Kuhūśānti

Metadata

Bundle No.

RE20026

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004424

Manuscript No.

RE20026n

Title Alternate Script

कुहूशान्ति

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

3

Folio Range of Text

39b - 41b

Lines per Side

4 - 9

Folios in Bundle

85

Width

3.3 cm

Length

41.5 cm

Bundle No.

RE20026

Miscellaneous Notes

This text deals with the śānti for kuhū, when the moon becomes invisible at sunrise on a new-moon day. The treatment is mostly similar to that in the śāntikusumākara I (Grantha), Kumbhokonam, 1935 pp. 175-176

Manuscript Beginning

indra uvāca। kuhūyuktan tu nakṣatraṃ rāśirāśyaṃśake yathā। kā kuhūś ca ko kuhūś ca ko kuhūś ca doṣaḥ kindānaṃ śāntikā kriyā॥ evaṃ vicārya yatnena yathādoṣaṃ guro vada। bṛhaspatiḥ। kuhūśāntiṃ pravakṣyāmi purā gautamam abravīt॥ yasya janmarakṣagaś candro viṣanāḍyāṃ kuhūṃ vrajet। ābhicāreṇa kintasya svayam eva mariṣyati॥

Manuscript Ending

alābhe sarvadānānāṃ śatamānena śāmyati। yamaphaṇimakhacitrājyeṣṭhavaiśākhapūrvā nava iti viṣanāḍyā janmapāde kuhūs syāt। āśu nidhanakarī sā masaṣaṭke prajānāṃ mṛtiritaraṛkṣe dehināṃ kleśadā syāt। iti kuhūśāntis samāptā। hariḥ oṃ। śubham astu॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

365.14

Key

manuscripts_004424

Reuse

License

Cite as

Kuhūśānti, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381573