Amāvāsyāyāñjanaśānti

Metadata

Bundle No.

RE20026

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004431

Manuscript No.

RE20026u

Title Alternate Script

अमावास्यायाञ्जनशान्ति

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

2

Folio Range of Text

50b - 51a

Lines per Side

4 - 9

Folios in Bundle

85

Width

3.8 cm

Length

42 cm

Bundle No.

RE20026

Miscellaneous Notes

This text lays down the procedure for doing śānti when a person is born on the amāvāsyā day. Mārkaṇḍeya is stated in the colophon as the author of this text

Manuscript Beginning

amāyām atha jātānāṃ phalaṃ vakṣyāmi yatnataḥ। śāntiṃ kūrvīta vidhinā tithiṣaḍbhāga ucyate। ādye tu pitṛgaṇḍañ ca dvitīye mātaran tathā। tṛtīye dhanagaṇḍañ ca caturthe mātulan tathā। pañcame bhrātṛnāśaś ca ṣaṣṭhe sarvārthanāśanam॥ tad doṣaparihārārthaṃ śāntiṃ kuryādyathāvidhi।

Manuscript Ending

ācāryāya pradātavyā pratimāgaus sadakṣiṇā। dakṣiṇām itareṣāñ ca svaśktyā tu pradāpayet॥ daśadānādikaṃ kuryāc chaktyā brāhmaṇabhojanam। tat kāle doṣajātasya mahataś śāntaye dhruvam। prītāś ca devatās sarvāḥ pitaraś cāpi sarvadā। iti mārkaṇḍeyakṛtauamāvāsyājananaśāntis samāptā॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

365.21

Key

manuscripts_004431

Reuse

License

Cite as

Amāvāsyāyāñjanaśānti, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381580