Amāvāsyāyāñjanaśānti
Metadata
Bundle No.
RE20026
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004431

Manuscript No.
RE20026u
Title Alternate Script
अमावास्यायाञ्जनशान्ति
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
2
Folio Range of Text
50b - 51a
Lines per Side
4 - 9
Folios in Bundle
85
Width
3.8 cm
Length
42 cm
Bundle No.
RE20026
Other Texts in Bundle
Miscellaneous Notes
This text lays down the procedure for doing śānti when a person is born on the amāvāsyā day. Mārkaṇḍeya is stated in the colophon as the author of this text
Manuscript Beginning
amāyām atha jātānāṃ phalaṃ vakṣyāmi yatnataḥ। śāntiṃ kūrvīta vidhinā tithiṣaḍbhāga ucyate। ādye tu pitṛgaṇḍañ ca dvitīye mātaran tathā। tṛtīye dhanagaṇḍañ ca caturthe mātulan tathā। pañcame bhrātṛnāśaś ca ṣaṣṭhe sarvārthanāśanam॥ tad doṣaparihārārthaṃ śāntiṃ kuryādyathāvidhi।
Manuscript Ending
ācāryāya pradātavyā pratimāgaus sadakṣiṇā। dakṣiṇām itareṣāñ ca svaśktyā tu pradāpayet॥ daśadānādikaṃ kuryāc chaktyā brāhmaṇabhojanam। tat kāle doṣajātasya mahataś śāntaye dhruvam। prītāś ca devatās sarvāḥ pitaraś cāpi sarvadā। iti mārkaṇḍeyakṛtauamāvāsyājananaśāntis samāptā॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
365.21
Key
manuscripts_004431
Reuse
License
Cite as
Amāvāsyāyāñjanaśānti,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381580