Rohiṇīnakṣatraśānti
Metadata
Bundle No.
RE20026
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004422

Manuscript No.
RE20026l
Title Alternate Script
रोहिणीनक्षत्रशान्ति
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
35b - 37a
Lines per Side
4 - 9
Folios in Bundle
85
Width
3.3 cm
Length
24 cm
Bundle No.
RE20026
Other Texts in Bundle
Miscellaneous Notes
This text gives the procedure for doing śānti when a child is born in the constellation rohiṇī. For different texts on this topic, see Thanjavur Lṇo. 1320 and GOML. D. 3409
Manuscript Beginning
athātaḥ saṃpravakṣyāmi śaunako ha vijanmanām। prājāpatyarkṣajātānāṃ śāntiṃ kuryādyathāvidhi॥ rohiṇyām ādyapāde tu mātulānāṃ mṛtir bhavet। dvitīyapāde jyeṣṭhasya kaniṣṭhasya tṛtīyake॥ mātāmahasya turīye trimāsān maraṇaṃ bhavet॥ tadar bhakantyajennūnān-tan mukhan nāvalokayet।
Manuscript Ending
daśadānantataḥ kṛtvā bhūridānaṃ yathāvidhi। sarvadevātmako vipras sarvadevātmako'nalaḥ॥ tasmād dvijānāmagnes tu ........ṇniyau darśanaṃ varam। paśyāmi tvām ahaṃ vatsa dvijapāvakasannidhau॥ ahañ jīvāmyabda-śatantvaṃ jīva śaradāṃ śatam। evaṃ kṛtvā mukhālokaṃ brāhmaṇān bhojayet-tataḥ। āśiṣāṃ vācanaṃ kuryād dīrgham āyur avāpnuyuḥ। iti rohiṇīnakṣatra-śāntis samāptā॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
365.12
Key
manuscripts_004422
Reuse
License
Cite as
Rohiṇīnakṣatraśānti,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381571