Rohiṇīnakṣatraśānti

Metadata

Bundle No.

RE20026

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004422

Manuscript No.

RE20026l

Title Alternate Script

रोहिणीनक्षत्रशान्ति

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

3

Folio Range of Text

35b - 37a

Lines per Side

4 - 9

Folios in Bundle

85

Width

3.3 cm

Length

24 cm

Bundle No.

RE20026

Miscellaneous Notes

This text gives the procedure for doing śānti when a child is born in the constellation rohiṇī. For different texts on this topic, see Thanjavur Lṇo. 1320 and GOML. D. 3409

Manuscript Beginning

athātaḥ saṃpravakṣyāmi śaunako ha vijanmanām। prājāpatyarkṣajātānāṃ śāntiṃ kuryādyathāvidhi॥ rohiṇyām ādyapāde tu mātulānāṃ mṛtir bhavet। dvitīyapāde jyeṣṭhasya kaniṣṭhasya tṛtīyake॥ mātāmahasya turīye trimāsān maraṇaṃ bhavet॥ tadar bhakantyajennūnān-tan mukhan nāvalokayet।

Manuscript Ending

daśadānantataḥ kṛtvā bhūridānaṃ yathāvidhi। sarvadevātmako vipras sarvadevātmako'nalaḥ॥ tasmād dvijānāmagnes tu ........ṇniyau darśanaṃ varam। paśyāmi tvām ahaṃ vatsa dvijapāvakasannidhau॥ ahañ jīvāmyabda-śatantvaṃ jīva śaradāṃ śatam। evaṃ kṛtvā mukhālokaṃ brāhmaṇān bhojayet-tataḥ। āśiṣāṃ vācanaṃ kuryād dīrgham āyur avāpnuyuḥ। iti rohiṇīnakṣatra-śāntis samāptā॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

365.12

Key

manuscripts_004422

Reuse

License

Cite as

Rohiṇīnakṣatraśānti, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381571