Jyeṣṭhānakṣatraśānti
Metadata
Bundle No.
RE20026
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004425

Manuscript No.
RE20026o
Title Alternate Script
ज्येष्ठानक्षत्रशान्ति
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
41b - 43b
Lines per Side
4 - 9
Folios in Bundle
85
Width
3.3 cm
Length
41.5 cm
Bundle No.
RE20026
Other Texts in Bundle
Miscellaneous Notes
This text describes the method of warding off the evil effects due to birth in the jyeṣṭhā constellation. This is similar to GOML.D. 3316
Manuscript Beginning
sukhāsīnaṃ muniśreṣṭhagarbhaṃ munigaṇairvṛtam। kṛtāñjalipuṭo bhūtvā muniḥ papraccha śaunakaḥ। jyeṣṭhānakṣatrasambhūtagaṇḍadoṣanivṛttaye। śāntikarma muniśreṣṭha yathāvat kathayādya me॥ gārgyaḥ - ghaṭikaikā ca mūlādyai jyeṣṭhān te ghaṭikādvayam। ṛkṣasiddhir iti jñeyaṃ śiśūnāṃ gaṇḍam īritaḥ॥
Manuscript Ending
gaṇḍadoṣanivṛttyarthaṃ svarṇadānaṃ svaśaktitaḥ। ṛtvigbhyo'tha viśeṣeṇa pūjayitvā pradāpayet॥ brāhmaṇān bhojayet paścāt ṛtvigbhyo'tha viśeṣeṇa pūjayitvā pradāpayet॥ brāhmaṇān bhojayet paścāt ṛtvibhir-bandhubhis saha॥ jyeṣṭhādau jyeṣṭhajaṃ hanti dvitiye'pyatha sodaram॥ tṛtīye vittanāśasyāt svayan nāśaś caturthake॥ iti gargasaṃhitāyāṃ jyeṣṭhānakṣatraśāntis samāptā॥ hariḥ oṃ। śubham astu॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
365.15
Key
manuscripts_004425
Reuse
License
Cite as
Jyeṣṭhānakṣatraśānti,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381574