Jyeṣṭhānakṣatraśānti

Metadata

Bundle No.

RE20026

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004425

Manuscript No.

RE20026o

Title Alternate Script

ज्येष्ठानक्षत्रशान्ति

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

3

Folio Range of Text

41b - 43b

Lines per Side

4 - 9

Folios in Bundle

85

Width

3.3 cm

Length

41.5 cm

Bundle No.

RE20026

Miscellaneous Notes

This text describes the method of warding off the evil effects due to birth in the jyeṣṭhā constellation. This is similar to GOML.D. 3316

Manuscript Beginning

sukhāsīnaṃ muniśreṣṭhagarbhaṃ munigaṇairvṛtam। kṛtāñjalipuṭo bhūtvā muniḥ papraccha śaunakaḥ। jyeṣṭhānakṣatrasambhūtagaṇḍadoṣanivṛttaye। śāntikarma muniśreṣṭha yathāvat kathayādya me॥ gārgyaḥ - ghaṭikaikā ca mūlādyai jyeṣṭhān te ghaṭikādvayam। ṛkṣasiddhir iti jñeyaṃ śiśūnāṃ gaṇḍam īritaḥ॥

Manuscript Ending

gaṇḍadoṣanivṛttyarthaṃ svarṇadānaṃ svaśaktitaḥ। ṛtvigbhyo'tha viśeṣeṇa pūjayitvā pradāpayet॥ brāhmaṇān bhojayet paścāt ṛtvigbhyo'tha viśeṣeṇa pūjayitvā pradāpayet॥ brāhmaṇān bhojayet paścāt ṛtvibhir-bandhubhis saha॥ jyeṣṭhādau jyeṣṭhajaṃ hanti dvitiye'pyatha sodaram॥ tṛtīye vittanāśasyāt svayan nāśaś caturthake॥ iti gargasaṃhitāyāṃ jyeṣṭhānakṣatraśāntis samāptā॥ hariḥ oṃ। śubham astu॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

365.15

Key

manuscripts_004425

Reuse

License

Cite as

Jyeṣṭhānakṣatraśānti, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381574