Mandavārajanmanakṣatraśānti
Metadata
Bundle No.
RE20026
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004432

Manuscript No.
RE20026v
Title Alternate Script
मन्दवारजन्मनक्षत्रशान्ति
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
2
Folio Range of Text
51b - 52a
Lines per Side
4 - 9
Folios in Bundle
85
Width
3.8 cm
Length
42 cm
Bundle No.
RE20026
Other Texts in Bundle
Miscellaneous Notes
This prescibes the way of doing śānti when the constellation of ones birth falls on saturday. This is slightly different from the treatment of this topic in GOML. D. 3396 which like this text is a part of the yāmala
Manuscript Beginning
atha śāntiṃ pravakṣyāmi mande janmarkṣasambhavet। kle'sāyurarthahaniś ca nānārogasamudbhavaḥ॥ tasmāc chāntiṃ prakurvīta vitta-śaṭhyannakārayet। gṛhasyeśānadikbhāge gomayopalepite puṇyāhantatra kūrvīta yajamānas samāhitaḥ॥ ācāryaṃ varayet paścāt devajñaṃ vedapāragam॥ su'sāntaṃ karmakuśalaṃ kulīnañ ca kuḍumbinam।
Manuscript Ending
tiladānaṃ prakurvīta yathāvittānusārataḥ। mṛtyuroogāt bhaven muktas sarvadoṣavivarjoitaḥ॥ sarvān kāmān avāpnoti sarvadā sukham edhate॥ nīladyuti śūladharaḥ kirīṭī gṛdhrasthitaḥ trāsakaro dhanuṣmān। caturbhuja(s)sūryasutaḥ praśāntas sa cāsau mahyaṃ vara......ġāmi। iti yāmaloktaśanivāranakṣatra śāntis samāptaḥ(ā)॥ hariḥ om। śubham astu॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
365.22
Key
manuscripts_004432
Reuse
License
Cite as
Mandavārajanmanakṣatraśānti,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381581