Mandavārajanmanakṣatraśānti

Metadata

Bundle No.

RE20026

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004432

Manuscript No.

RE20026v

Title Alternate Script

मन्दवारजन्मनक्षत्रशान्ति

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

2

Folio Range of Text

51b - 52a

Lines per Side

4 - 9

Folios in Bundle

85

Width

3.8 cm

Length

42 cm

Bundle No.

RE20026

Miscellaneous Notes

This prescibes the way of doing śānti when the constellation of ones birth falls on saturday. This is slightly different from the treatment of this topic in GOML. D. 3396 which like this text is a part of the yāmala

Manuscript Beginning

atha śāntiṃ pravakṣyāmi mande janmarkṣasambhavet। kle'sāyurarthahaniś ca nānārogasamudbhavaḥ॥ tasmāc chāntiṃ prakurvīta vitta-śaṭhyannakārayet। gṛhasyeśānadikbhāge gomayopalepite puṇyāhantatra kūrvīta yajamānas samāhitaḥ॥ ācāryaṃ varayet paścāt devajñaṃ vedapāragam॥ su'sāntaṃ karmakuśalaṃ kulīnañ ca kuḍumbinam।

Manuscript Ending

tiladānaṃ prakurvīta yathāvittānusārataḥ। mṛtyuroogāt bhaven muktas sarvadoṣavivarjoitaḥ॥ sarvān kāmān avāpnoti sarvadā sukham edhate॥ nīladyuti śūladharaḥ kirīṭī gṛdhrasthitaḥ trāsakaro dhanuṣmān। caturbhuja(s)sūryasutaḥ praśāntas sa cāsau mahyaṃ vara......ġāmi। iti yāmaloktaśanivāranakṣatra śāntis samāptaḥ(ā)॥ hariḥ om। śubham astu॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

365.22

Key

manuscripts_004432

Reuse

License

Cite as

Mandavārajanmanakṣatraśānti, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381581