Grahaṇaśānti

Metadata

Bundle No.

RE20026

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004419

Manuscript No.

RE20026i

Title Alternate Script

ग्रहणशान्ति

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

2

Folio Range of Text

26b - 27b

Lines per Side

4 - 9

Folios in Bundle

85

Width

3.3 cm

Length

24 cm

Bundle No.

RE20026

Miscellaneous Notes

This text deals with the methods to be adopted for getting freed from the evil effects consequent upon the occurrence of eclipses. There is slight similarity between this text and that in the śāntikusumākara I. (Grantha, Kumbhakonam, 1935), pp.133-135

Manuscript Beginning

athāto grahaṇaśāntiṃ vyākhyāsyāmaḥ। yasya janmanakṣatre janmāṃśake janmalagne vā candrasūryoparāgo yadi māsān maraṇaprado bhavati। vipaj jaya pratyare mahādoṣaṃ prāpnuyāt। tac chāntikramaṃ vyākhyāsyāmaḥ। śrotriyānacāraparān ṣaḍadhikadaśabrāhmaṇān āhūya śucau deśe gomyena gocarmamātrañ caturaśraṃ sthaṇḍilam upalipya puṇyāhaṃ vācayitvā॥

Manuscript Ending

candroparāgadoṣāntaṃ pīḍāmantra(ṃ) vyapohatu। rakṣogaṇādhipas sākṣāt pralayānilasannibhaḥ॥ khaḍgavyagrotrbhīmaś ca rakṣaḥpīdāṃ vyapohatu। nāgapāśadharo devas sadā makaravāhanaḥ। sa jalādhipaś candragrahapīḍāṃ vyapohatu। prāṇarūpeṇa yo devaḥ kṛṣṇacarmamṛgapriyaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

365.9

Key

manuscripts_004419

Reuse

License

Cite as

Grahaṇaśānti, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381568