Ṣaṣṭyabdapūrtiśānti (Mārkaṇḍeyapurāṇa)
Metadata
Bundle No.
RE20026
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004415

Manuscript No.
RE20026e
Title Alternate Script
षष्ट्यब्दपूर्तिशान्ति (मार्कण्डेयपुराण)
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
5
Folio Range of Text
15a - 19a
Lines per Side
4 - 9
Folios in Bundle
85
Width
3.3 cm
Length
24 cm
Bundle No.
RE20026
Other Texts in Bundle
Miscellaneous Notes
This śānti must be performed when a man completes his 60th year. This is stated in the colophon as forming part of the mārkaṇḍeyapurāṇa. Similar to no. 136.12
Manuscript Beginning
athātas saṃpravakṣyāmi ṣaṣṭiśāntiṃ prayatnataḥ। ṣaṣṭisaṃvatsare pūrṇe lokānāṃ hitakāmyayā॥ janmavarṣe janmamāse śāntiṃ kurvīta yatnataḥ। punarjātan tu kartvyam āyur vṛddhiśriyāvaham॥ apamṛtyubhayaṃ ghoraṃ g(ra)hapīḍāvināśanam॥
Manuscript Ending
āyuṣyasyābhivṛddhyartham śva.......r̤ādhānam caret। evaṃ yaḥ kurute śāntim apamṛtyuharaṃ param॥ sarvāriṣṭavināśś ca dīrghamāyurlabhedhruvam। putrapautrābhivṛddhiñ ca grahapīḍānivāraṇam॥ dhanadhānyasamṛddhiñ ca sampadāyur vivardhanam। iti mārkaṇḍeyapurāṇoktaṣaṣṭyabdapūrtiśāntis samāptā। hariḥ om। śubham astu॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
365.5
Key
manuscripts_004415
Reuse
License
Cite as
Ṣaṣṭyabdapūrtiśānti (Mārkaṇḍeyapurāṇa),
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381564