Ṣaṣṭyabdapūrtiśānti (Mārkaṇḍeyapurāṇa)

Metadata

Bundle No.

RE20026

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004415

Manuscript No.

RE20026e

Title Alternate Script

षष्ट्यब्दपूर्तिशान्ति (मार्कण्डेयपुराण)

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

5

Folio Range of Text

15a - 19a

Lines per Side

4 - 9

Folios in Bundle

85

Width

3.3 cm

Length

24 cm

Bundle No.

RE20026

Miscellaneous Notes

This śānti must be performed when a man completes his 60th year. This is stated in the colophon as forming part of the mārkaṇḍeyapurāṇa. Similar to no. 136.12

Manuscript Beginning

athātas saṃpravakṣyāmi ṣaṣṭiśāntiṃ prayatnataḥ। ṣaṣṭisaṃvatsare pūrṇe lokānāṃ hitakāmyayā॥ janmavarṣe janmamāse śāntiṃ kurvīta yatnataḥ। punarjātan tu kartvyam āyur vṛddhiśriyāvaham॥ apamṛtyubhayaṃ ghoraṃ g(ra)hapīḍāvināśanam॥

Manuscript Ending

āyuṣyasyābhivṛddhyartham śva.......r̤ādhānam caret। evaṃ yaḥ kurute śāntim apamṛtyuharaṃ param॥ sarvāriṣṭavināśś ca dīrghamāyurlabhedhruvam। putrapautrābhivṛddhiñ ca grahapīḍānivāraṇam॥ dhanadhānyasamṛddhiñ ca sampadāyur vivardhanam। iti mārkaṇḍeyapurāṇoktaṣaṣṭyabdapūrtiśāntis samāptā। hariḥ om। śubham astu॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

365.5

Key

manuscripts_004415

Reuse

License

Cite as

Ṣaṣṭyabdapūrtiśānti (Mārkaṇḍeyapurāṇa), in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381564