Āyuṣyahoma
Metadata
Bundle No.
RE20026
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004418

Manuscript No.
RE20026h
Title Alternate Script
आयुष्यहोम
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
2
Folio Range of Text
25b - 26a
Lines per Side
4 - 9
Folios in Bundle
85
Width
3.3 cm
Length
24 cm
Bundle No.
RE20026
Other Texts in Bundle
Miscellaneous Notes
This text gives the procedure for performing āyuṣyahoma which will prolong longevity. This is similar to GOML.D. 3553
Manuscript Beginning
āyuṣyahomaprayogaḥ। āyuṣyahomaṃ kariṣya iti saṅkalpya। puṇyāhaṃ vācayitvā devayajanollekhanaprabhṛty .........kṛtvā pītvā (?) juhoti āyuste viśvatoo dadhāt suvāmitom āyurdā agne haviṣo juṣāṇaḥ + rakṣatādimaṃ svāhā। ......r̤dadāyedam। athājyāhutīrupajuhoti। sva(i)ṣṭakṛtamavadāyāntaḥ paridhi sādayitvā। yo brahmā brāhmaṇa iti।
Manuscript Ending
āyurasi sarvāyurasi sarvam āyurasi। sarvam ma ārbhūyāt। sarvam āyurgeṣam। athāpa ācamya। jaṭharam abhimṛśati। yata indra bhayāmahe। svastidā viśaspatir iti dvābhyāṃ jaṭharam abhimṛśya। āyuṣyahomam (ḥ) samāptaḥ॥ hariḥ oṃ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
365.8
Key
manuscripts_004418
Reuse
License
Cite as
Āyuṣyahoma,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381567