Tvaṣṭṛśānti

Metadata

Bundle No.

RE20026

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004413

Manuscript No.

RE20026c

Title Alternate Script

त्वष्टृशान्ति

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

3

Folio Range of Text

8a - 10b

Lines per Side

4 - 9

Folios in Bundle

85

Width

3.3 cm

Length

24 cm

Bundle No.

RE20026

Miscellaneous Notes

This text gives the process of overcoming the evil effects of visiting the child. Tvṣṭṛ is the deity presiding over the constellation Citrā. Vide : - NCC. VII. p.287

Manuscript Beginning

anena vidhinā yuktā tvaṣṭṛ'sāntiś ca kathyate। tvāṣṭṛpūrvārdhajātānāṃ pitṛtyāgo vidhīyate॥ rakṣaṇārthaṃ śiśundadyān mātṛvargeṣvathāpi vā। mātrṣvasā bāndhavāś ca rakṣeyu (r) gṛhya taṃ śiśum॥ dvā(da)śādvat sarādūrdhvaṃ pitāputran nirīkṣayet। pūrvadarśanamātreṇa pītur maraṇam ucyate॥ kumārīmapyadṛṣṭeṣveva varṣamaṣṭau tato dṛśet। vṛttaye putraphalaṃ jñeyam āśleṣāmakhapūrvakam॥

Manuscript Ending

śiśornāla tadākarot brāhmaṇān bhojayet paścāt.........jairāśīrvacas tathā। gṛhamaṅgalakaṃ kṛtvā grapūjāṃ yathāvidhi। gṛhastho eva........ṭreṇa yathāśakti japet tataḥ। hariḥ oṃ। gargaḥ। hariḥ oṃ śubham astu। śrīgurubhyo namaḥ॥

Catalog Entry Status

Complete

No. in Descriptive Catalog

365.3

Key

manuscripts_004413

Reuse

License

Cite as

Tvaṣṭṛśānti, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381562