Tvaṣṭṛśānti
Metadata
Bundle No.
RE20026
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004413

Manuscript No.
RE20026c
Title Alternate Script
त्वष्टृशान्ति
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
8a - 10b
Lines per Side
4 - 9
Folios in Bundle
85
Width
3.3 cm
Length
24 cm
Bundle No.
RE20026
Other Texts in Bundle
Miscellaneous Notes
This text gives the process of overcoming the evil effects of visiting the child. Tvṣṭṛ is the deity presiding over the constellation Citrā. Vide : - NCC. VII. p.287
Manuscript Beginning
anena vidhinā yuktā tvaṣṭṛ'sāntiś ca kathyate। tvāṣṭṛpūrvārdhajātānāṃ pitṛtyāgo vidhīyate॥ rakṣaṇārthaṃ śiśundadyān mātṛvargeṣvathāpi vā। mātrṣvasā bāndhavāś ca rakṣeyu (r) gṛhya taṃ śiśum॥ dvā(da)śādvat sarādūrdhvaṃ pitāputran nirīkṣayet। pūrvadarśanamātreṇa pītur maraṇam ucyate॥ kumārīmapyadṛṣṭeṣveva varṣamaṣṭau tato dṛśet। vṛttaye putraphalaṃ jñeyam āśleṣāmakhapūrvakam॥
Manuscript Ending
śiśornāla tadākarot brāhmaṇān bhojayet paścāt.........jairāśīrvacas tathā। gṛhamaṅgalakaṃ kṛtvā grapūjāṃ yathāvidhi। gṛhastho eva........ṭreṇa yathāśakti japet tataḥ। hariḥ oṃ। gargaḥ। hariḥ oṃ śubham astu। śrīgurubhyo namaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
365.3
Key
manuscripts_004413
Reuse
License
Cite as
Tvaṣṭṛśānti,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/381562